hare teen patto me kya bal hai Lyrics in Hindi हरे तीन पतों मे क्या बल है – Free Hindi Lyrics

हरे तीन पतों मे क्या बल है जिसमे भोला मगन है,भोला मगन है भोला मगन है,हरे तीन पतों मे क्या बल है जिसमे भोला मगन है॥ सरयु मगन है गोमती मगन है,गंगा में ऐसा क्या बल है जिसमे भोला मगन है,हरे तीन पतों मे क्या बल है जिसमे भोला मगन है॥ सूरज मगन है तारे… Continue reading hare teen patto me kya bal hai Lyrics in Hindi हरे तीन पतों मे क्या बल है – Free Hindi Lyrics

है पावन शिव धाम हरिद्वार शिव हिंदी भजन लिरिक्स

Shiv Bhajan By Suraj | August 8, 2022 कल कल कल जहाँ निर्मल बहतीकल कल कल जहाँ निर्मल बहती माँ गंगा की धार, है पावन शिव का धाम हरिद्वार,हैं पावन शिव का धाम हरिद्वार……..विष्णु नख से निकली गंगा,ब्रम्ह-कमण्डल आई गंगा,शिव की जटा समाई गंगा, शिव की जटा समाई गंगा सबका किया उद्धार,हैं पावन शिव का धाम हरिद्वार……. गौमुख… Continue reading है पावन शिव धाम हरिद्वार शिव हिंदी भजन लिरिक्स

Shiv Ji Bhajan Lyrics | शिव जी भजन Lyrics in Hindi | Shiv Bhajan Lyrics collections

Shiv Ji Bhajan Lyrics | शिव जी भजन Lyrics in Hindi | Shiv Bhajan Lyrics collections सुबह सुबह ले शिव का नाम, शिव आयेंगे तेरे काम सुबह सुबह ले शिव का नाम, कर ले बन्दे यह शुभ काम सुबह सुबह ले शिव का नाम, शिव आयेंगे तेरे काम ॥ खुद को राख लपेटे फिरते, औरों… Continue reading Shiv Ji Bhajan Lyrics | शिव जी भजन Lyrics in Hindi | Shiv Bhajan Lyrics collections

Shivoham Shivoham Lyrics In Hindi

Shivoham Shivoham Lyrics In Hindi शिवोहम शिवोहम शिवस्वरुपम् नित्योहम् शुधोहम् बुद्धधाम मुख्त्योहम् नित्योहम् शुधोहम् बुद्धधाम मुख्त्योहम् शिवोहम शिवोहम शिवस्वरुपम् अद्वैतानंद रूपम-अरुपम ब्रह्मोहम् ब्रह्मो ब्रह्मस्वरुपम् चिदोहम् चिदोहम सच्चिदानंदम शिवोहम शिवोहम शिवस्वरुपम् जीस शास्त्र कहे ना अग्नि जलाये, घलाय न पाणी न मृितु मितै, वाही आथमा सच्चिदानंद माई हूं, शिवोहम शिवोहम शिवोहम शिवोहम अमर आथमा है मारनशिल… Continue reading Shivoham Shivoham Lyrics In Hindi

Mahamrityunjay Mantra In Hindi Lyrics

Mahamrityunjay Mantra In Hindi Lyrics ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥

Shiv Chalisa Lyrics In Hindi

Shiv Chalisa Lyrics In Hindi ॥ दोहा ॥ जय गणेश गिरिजा सुवन, मंगल मूल सुजान । कहत अयोध्यादास तुम, देहु अभय वरदान ॥ ॥ चौपाई ॥ जय गिरिजा पति दीन दयाला । सदा करत सन्तन प्रतिपाला ॥ भाल चन्द्रमा सोहत नीके । कानन कुण्डल नागफनी के ॥ अंग गौर शिर गंग बहाये । मुण्डमाल तन… Continue reading Shiv Chalisa Lyrics In Hindi

Nagendra Haraya Trilochanaya Lyrics In Hindi

Nagendra Haraya Trilochanaya Lyrics In Hindi नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय । नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय: ॥ मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय । मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय: ॥ शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय । श्री नीलकंठाय वृषभद्धजाय तस्मै शि काराय नम: शिवाय: ॥ अवन्तिकायां विहितावतारं… Continue reading Nagendra Haraya Trilochanaya Lyrics In Hindi

Shivashtakam Lyrics In Hindi

Shivashtakam Lyrics In Hindi शिव अष्टकम् प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् । जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम् । अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शंभुमीशानमीडे ॥३॥ तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम् । गिरीशं गणेशं सुरेशं महेशं… Continue reading Shivashtakam Lyrics In Hindi

Shiv Stuti Lyrics In Hindi

Shiv Stuti Lyrics In Hindi शिव स्तुति श्लोक पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम। जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।। महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्। विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।। गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्। भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।। शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्। त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद प्रभो… Continue reading Shiv Stuti Lyrics In Hindi

Brahma Murari Surarchita Lingam Lyrics In Hindi

Brahma Murari Surarchita Lingam Lyrics In Hindi ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्। जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥१॥ देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम्। रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥२॥ सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम्। सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥३॥ कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम्। दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥४॥ कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम्। सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥५॥ देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम्। दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥६॥ अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम्। अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥७॥ सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम्। परात्परं… Continue reading Brahma Murari Surarchita Lingam Lyrics In Hindi